||Sundarakanda ||

|| Sarga 35||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

sundarakāṁḍa.
atha paṁcatriṁśassargaḥ

tāṁ tu rāmakathāṁ śrutvā vaidēhī vānararṣabhāt |
uvāca vacanaṁ sāṁtva midaṁ mathurayā giraḥ||1||

kvatē rāmēṇa saṁsargaḥ kathaṁ jānāsi lakṣmaṇam|
vānarāṇāṁ narāṇaṁ ca kathāmāsīt samāgamaḥ||2||

yāni rāmasya liṁgāni lakṣmaṇasya ca vānara|
tāni bhūyaḥ samācakṣva na māṁ śōkaḥ samāviśēt||3||

kīdr̥śaṁ tasya saṁsthānaṁ rūpaṁ rāmasya kīdr̥śaṁ|
katha mūrū kathaṁ bāhū lakṣmaṇasya ca śaṁsa mē||4||

ēvamuktastu vaidēhyā hanumānmārutātmajaḥ|
tatō rāmaṁ yathā tattva mākhyātumupacakramē||5||

jānaṁtī bata diṣṭyā māṁ vaidēhi paripr̥cchasi|
bhartuḥ kamala patrākṣi saṁsthānaṁ lakṣmaṇasya ca||6|||

yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai|
lakṣitāni viśālākṣī vadataḥ śruṇu tāni mē||7||

rāmaḥ kamalapatrākṣaḥ sarvasatvamanōharaḥ|
rūpadākṣiṇya saṁpannaḥ prasūtē janakātmajē||8||

tējasā:':'ditya saṁkāśaḥ kṣamayā pr̥thivī samaḥ|
br̥haspati samō buddyā yaśasā vāsavōpamaḥ||9||

rakṣitā jīvalōkasya svajana syābhirakṣitā|
rakṣitā svasya vr̥ttasya dharmasya ca paraṁtapaḥ||10||

rāmōbhāmini lōkasya cāturvarṇasya rakṣitā|
maryādānāṁ ca lōkasya kartā kārayitā ca saḥ||11||

arciṣmā narcitō:'tyarthaṁ brahmacaryavratē sthitaḥ|
sādhūnāṁ upakārajñaḥ pracārajñaḥ śca karmaṇām||12||

rājavidyā vinītaśca brāhmaṇanāmupāsitā|
śrutavān śīlasaṁpannō vinītaśca paraṁtapa||13||

yajurvēda vinītaśca vēdavidbhiḥ supūjitaḥ|
dhanurvēdēca vēdēṣu vēdāṁgēṣu ca niṣṭhitaḥ||14||

vipulāṁsō mahābāhuḥ kaṁbugrīvaḥ śubhānanaḥ|
gūḍhajatruḥ sutāmrākṣō rāmō dēvi janaiśrutaḥ||15||

duṁdubhi svana nirghōṣaḥ snigdhavarṇaḥ pratāpavān|
sama ssamavibhaktāṁgō varṇaṁ śyāmaṁ samāśritaḥ||16||

tristhiraḥ tripralaṁbaśca trisamaḥ triṣucōnnataḥ|
tritāmra triṣu ca snigdhō gaṁbhīra triṣu nityaśaḥ||17||

trivalīvāṁ stryavanataḥ caturvyaṁgaḥ triśīrṣavān|
catuṣkalaḥ caturlēkhaḥ catuṣkiṣkuḥ catussamaḥ||18||

caturdaśa samadvaṁdvaḥ caturdaṁṣṭraḥ caturgatiḥ|
mahōṣṭhahanunāsaśca paṁcasnigdhō:'ṣṭavaṁśavān||19||

daśapadmō daśabr̥ha ttribhirvyāptō dviśuklavān|
ṣaḍunnatō navatanuḥ tribhirvyāpnōti rāghavaḥ||20||

satyadharmaparaḥ śrīmān saṁgrahānugrahē rataḥ|
dēśakālavibhāgajñaḥ sarvalōkapriyaṁ vadaḥ||21||

bhrātā ca tasya dvaimātra saumitri raparājitaḥ|
anurāgēṇa rūpēṇa guṇaiścaiva tathāvithaḥ||22||

tāvubhau naraśārdūlau tvaddarśanasamutsukau|
vicinvaṁtau mahīṁ kr̥tsnāṁ asmābhirabhisaṁgatau||23||

tvāmēva mārgamāṇau tau vicaraṁtau vasuṁdharām|
dadarśatu rmr̥gapatiṁ pūrvajēnāvarōpitam||24||

r̥śyamūkasya pr̥ṣṭhē tu bahupādapasaṁkulē|
bhrāturbhayārtamāsīnaṁ sugrīvaṁ priyadarśanam||25||

vayaṁ tu harirājaṁ taṁ sugrīvaṁ satyasaṁgaram|
paricaryāsmahē rājyāt pūrvajēnāvarōpitam||26||

tatastau cīravasanau dhanuḥ pravarapāṇinau|
r̥śyamūkasya śailasya ramyaṁ dēśamupāgatau||27||

sa tau dr̥ṣṭvā naravyāghrau dhanvinau vānararṣabhaḥ|
avaplutō girēstasya śikharaṁ bhayamōhitaḥ||28||

tataḥ sa śikharē tasmin vānarēṁdrō vyavasthitaḥ|
tayōḥ samīpaṁ māmēva prēṣayāmāsa satvaram||29||

tāvahaṁ puruṣavyāghrau sugrīva vacanātprabhū |
rūpalakṣaṇasaṁpannau kr̥tāṁjalirupasthitaḥ||30||

tau parijñātatatvārthau mayā prītisamanvitau|
pr̥ṣṭhamārōpya taṁ dēśaṁ prāpitau puruṣarṣabhau||31||

nivēditau ca tattvēna sugrīvāya mahātmanē|
tayōranyō:'nya sallapādbhr̥śaṁ prīti rajāyata||32||

tatastau prītisaṁpannau harīśvaranarēśvarau|
paraspara kr̥tāśvāsau kathayā pūrva vr̥ttayā||33||

tataḥ sa sāṁtvayāmāsa sugrīvaṁ lakṣmaṇāgrajaḥ|
strī hētōḥ vālinā bhrātrā nirasta murutējasā||34||

tatastvannāśajaṁ śōkaṁ rāmasyā kliṣṭakarmaṇaḥ|
lakṣmaṇō vānarēṁdrāya sugrīvāya nyavēdayat ||35||

sa śrutvā vānarēṁdrastu lakṣmaṇē nēritaṁ vacaḥ|
tadāsīnniṣprabhō:'tyarthaṁ grahagrasta ivāṁśumān||36||

tatastvadgātraśōbhīni rakṣasā hriyamāṇayā|
yānyābharaṇa jālāni pātitāni mahītalē||37||

tāni sarvāṇi rāmāya ānīya hariyūdhapāḥ|
saṁhr̥ṣṭā darśayāmāsurgatiṁ tu na vidustava||38||

tāni rāmāya dattāni mayai vōpahr̥tāni ca|
svanavaṁtyavakīrṇāni tasmin vigatacētasi||39||

tānyaṁkē darśanīyāni kr̥tvā bahuvidhaṁ tava|
tēna dēva prakāśēna dēvēna paridēvatam||40||

paśyatastāni rudata stāmyataśca punaḥ punaḥ|
prādīpayan dāśarathēstāni śōkahutāśanam||41||

śayitaṁ ca ciraṁ tēna duḥkhārtēna mahātmanā|
mayāpi vividhairvākyaiḥ kr̥chchā dutthāpinaḥ punaḥ||42||

tāni dr̥ṣṭvā mahābāhuḥ darśayitvā muhurmuhuḥ|
rāghavaḥ sasaumitriḥ sugrīvē sa nyavēdayat||43||

sa tvādarśanādāryē rāghavaḥ paritapyatē|
mahatā jvalatā nityamagninēvāgni parvataḥ||44||

tvatkr̥tē tamanidrā ca śōkaściṁtā ca rāghavam|
tāpayaṁti mahātmānamagnyagāra mivāgnayaḥ||45||

tavādarśana śōkēna rāghavaḥ pravicālyatē|
mahatā bhūmikaṁpēna mahāniva śilōccayaḥ||46||

kānanāni suramyāṇi nadīḥ prasravaṇāni ca|
caran na ratimāpnōti tvā mapaśyan nr̥pātmajē||47||

satvāṁ manujaśārdūla kṣipraṁ prāpsyati rāghavaḥ|
samitrabhāṁdhavaṁ hatvā rāvaṇaṁ janakātmajē||48||

sahitau rāmasugrīvāvubhāvakurutāṁ tadā|
samayaṁ vālinaṁ haṁtuṁ tavacānvēṣaṇaṁ tathā||49||

tatastābhyāṁ kumārābhyāṁ vīrābhyāṁ sa harīśvaraḥ|
kiṣkiṁdhāṁ samupāgamya vālī yuddhē nipātitaḥ||50||

tatō nihatya tarasā rāmō vālina māhavē|
sarvēṣāṁ hari saṁghānāṁ sugrīvamakarōt patim||51||

rāmasugrīvayōraikyaṁ dēvyēvaṁ samajāyata|
hanumaṁtaṁ ca māṁ viddhi tayōrdūtamihāgatam||52||

svarājyaṁ prāpya sugrīvaḥ samānīya harīśvarān |
tvadarthaṁ prēṣayāmāsa diśō daśa mahābalān ||53||

ādiṣṭā vānarēṁdrēṇa sugrīvēṇa mahaujasā|
adrirāja pratīkāśāḥ sarvataḥ prasthitā mahīm||54||

tatastu mārgāmāṇāvai sugrīva vacanāturāḥ|
caraṁti vasudhāṁ kr̥tsnāṁ vayamanyē ca vānarāḥ||55||

aṁgadō nāma lakṣmīvān vālisūnu rmahābalaḥ|
prasthitaḥ kapiśārdūlaḥ tribhāgabalasaṁvr̥taḥ||56||

tēṣāṁ nō vipraṇaṣṭānāṁ viṁdhyē parvatasattamē|
bhr̥śaṁ śōkaparītānā mahōrātragaṇā gatāḥ||57||

tē vayaṁ kāryanairāśyāt kālasyātikramaṇē|
bhayācca kapirājasya prāṇāṁ styaktuṁ vyavasthitāḥ||58||

vicitya vanadurgāṇi giriprasravaṇāni ca|
anāsādya padaṁ dēvyāḥ prāṇāṁ styaktuṁ samudyatāḥ||59||

dr̥ṣṭvā prāyōpaviṣṭāṁśca sarvān vānarapuṁgavān|
bhr̥śaṁ śōkārṇavē magnaḥ paryadēvayadaṁgadaḥ||60||

tava nāśaṁ ca vaidēhi vālinaśca vadhaṁ tathā|
prāyōpavēśamasmākaṁ maraṇaṁ ca jaṭāyuṣuḥ||61||

tēṣāṁ na ssvāmisaṁdēśā nnirāśānāṁ mumūrṣatāṁ|
kāryahētō rivāyata śśakuni rvīryavān mahān||62||

gr̥dharājasya sōdaryaḥ saṁpātirnāma gr̥dharāṭ|
śrutvā bhātr̥vadhaṁ kōpāt idaṁ vacanamabravīt||63||

yavīyānkēna mē bhrātā hataḥ kva ca nipātitaḥ|
ēta dākhyātu miccāmi bhavadbhiḥ vānarōttamāḥ||64||

aṁgadō :'kathaya ttasya janasthānē mahadvadham|
rakṣasā bhīmarūpēṇa tvā muddiśya yathātatham||65||

jaṭayuṣō vadhaṁ śrutvā duḥkhita ssō:'ruṇātmajaḥ|
tvāṁ śaśaṁsa varārōhē vasaṁtīṁ rāvaṇālayē||66||

tasya tadvacanaṁ śrutvā saṁpātēḥ prītivardhanam|
aṁgadapramukhā stūrṇaṁ tataḥ saṁprasthitā vayam||67||

viṁdhyā dutthāya saṁprāptāḥ sāgarasyāṁta muttaram|
tvaddarśanakr̥tōtsāhā hr̥ṣṭāḥ tuṣṭāḥ plavaṁgamāḥ||68||

aṁgadapramukhāssarvē vēlōpāṁta mupasthitāḥ|
ciṁtāṁ jagmuḥ punarbhītāḥ tvaddarśanasamutsakāḥ||69||

athāhaṁ harisainyasya sāgaraṁ prēkṣya sīdataḥ|
vyavadhūya bhayaṁ tīvraṁ yōjanānāṁ śataṁ plutaḥ||70||

laṁkā cāpi mayā rātrau praviṣṭā rākṣasākulā|
rāvaṇaśca mayā dr̥ṣṭaḥ tvaṁ ca śōkapariplutā||71||

ētattē sarva mākhyātaṁ yathāvr̥tta maniṁditē|
abhibhāṣasva māṁ dēvi dūtō dāśarathē raham||72||

taṁ māṁ rāmakr̥tōdyōgaṁ tvannimitta mihāgatam|
sugrīva sacivaṁ dēvi buddyasva pavanātmajam||73||

kuśalī tava kākut-stha sarvaśastrabhr̥tāṁ varaḥ|
gurōrārādhanē yuktō lakṣmaṇaśca sulakṣaṇaḥ||74||

tasya vīryavatō dēvi bhartuḥ tava hitē rataḥ|
ahamēkastu saṁprāptaḥ sugrīva vacanādiha||75||

mayēya masahāyēna caratā kāmarūpiṇā|
dakṣiṇā di ganukrāṁtā tvanmārgavicayaiṣiṇā||76||

diṣṭyāhaṁ harisainyānāṁ tvannāśa manuśōcatām|
apanēṣyāmi saṁtāpaṁ tavābhigamaśaṁsanāt||77||

diṣṭyā hi mama na vyarthaṁ dēvi sāgara laṁghanam|
prāpsyā myaha midaṁ diṣṭvā tvaddarśanakr̥taṁ yaśaḥ||78||

rāghavaśca mahāvīryaḥ kṣipraṁ tvā mabhipatsyatē|
samitra bāṁdhavaṁ hatvā rāvaṇaṁ rākṣasādhipam||79||

mālyavānnāma vaidēhi giriṇā muttamō giriḥ|
tatō gacchati gōkarṇaṁ parvataṁ kēsarī hariḥ ||80||

sa ca dēvarṣibhirdiṣṭaḥ pitā mama mahākapiḥ|
tīrthē nadī patēḥ puṇyē śaṁbasādana muddarat||81||

tasyāhaṁ hariṇaḥ kṣētrē jātō vātēna maithili|
hanumāniti vikhyātō lōkēsvēnaiva karmaṇā||82||

viśvāsārthaṁ tu vaidēhi bharturuktā mayā guṇāḥ|
acirāt rāghavō dēvi tvā mitō nayitā:'naghē||83||

atulaṁ ca gatā harṣaṁ praharṣēṇa ca jānakī|
nētrābhyāṁ vakrapakṣmābhyāṁ mumōcānaṁdajaṁ jalaṁ||85||

cāru tadvadanaṁ tasyā stāmraśuklāyatēkṣaṇaṁ|
aśōbhata viśālākṣyā rāhumukta ivōḍurāṭ||86||

hanumaṁtaṁ kapiṁ vyaktaṁ manyatē nānyathēti sā|
athōvāca hanumāṁstāmuttaraṁ priyadarśanām||87||

ētattē sarvamākhyātaṁ samāśvasihi maithili|
kiṁkarōmi kathaṁ vātē rōcatē pratiyāmyaham||88||

hatē:'surē saṁyati śaṁbasādanē
kapipravīrēṇa maharṣi cōdanāt|
tatō:' smi vāyuprabhavō hi maithili
prabhāvataḥ tatpratimaśca vānaraḥ||89||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē paṁcatriṁśassargaḥ||

|| Om tat sat ||